B 329-19 Tājakīyāriṣṭavicāra

Template:NR

Manuscript culture infobox

Filmed in: B 329/19
Title: Tājakīyāriṣṭavicāra
Dimensions: 24.4 x 11 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6692
Remarks:


Reel No. B 329/19

Inventory No. 74928

Title Tājikaratnamālā

Remarks

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 22.5 x 12.5cm

Binding Hole

Folios 6

Lines per Folio 11

Foliation figures in lower right-hand margin on the verso under the word rāma

Place of Deposit NAK

Accession No. 5/6692

Manuscript Features

fol. *6 is misplaced and top margin damaged,

Excerpts

Beginning

‥‥ 3 dhikāḥ kharāma-
guṇyā camubhyaḥ8 śaravedanighnāḥ |
vedādhikāś cābhrarasai60 rasebhyaḥ6
śūnyādhikā vyomaguṇai(2)r vibhaktāḥ ||

phalaṃ kalādyaṃ guṇake viyojyaṃ
dṛṣṭeḥ kalā spaṣṭatarā bhavaṃti || 3 ||

proktebhyaś ced aṃśakā dvādaśāṃśa-
madhye cet syu (!) (3) saṃbhavaḥ syāt tadānīm |
kaiścit tithyaṃ śāṃtaye proktam āryair
no ced utpannāpi dṛṣṭir na ciṃtyā || 4 || (fol. 2r1–3)

End

lagnagrahau sāmyabalau bhavetām
grahyo (!) bali (!) lagnapakheṭayoś ca |
lagnasvnāthau yadi tulyabhāgau
tadā prabhor eva daśā prakalpya | 8 | (fol. *6r12)

Colophon

iti daśāṃtardaśādhyāyaḥ ||    ||

sūrye daśā paridṛḍhe svagṛhage svatuṅge
vittānvito nṛpasamaḥ sutadāsayuktaḥ || rājyaṃ (fol. *6r13)

Microfilm Details

Reel No. B 329/19

Date of Filming 26-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 17-01-2006